Sunday 22 February 2009

शिवमानसपूजा

रत्नैः कल्पितमासनं हिमजलैः स्नानं दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदांकितं चंदनम्
जातीचंपकविल्बपत्ररचितं पुष्पं धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृद्यताम्।

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः।
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो
तवाराधानम्

(शिवमानसपूजा के ये दो श्लोक १५/११/०३ एवं १५/११/०४ को विद्यालय दिवस के अवसर पर मंगलाचरण के रूप में प्रस्तुत किए गए थे।

1 comment:

  1. Dhanyavaad Raghvendra. Tumhare sujhavon pe dhyaan diya gaya hai. Tumhare is blog ko dekhkar bahut achcha laga. Achcha kaam hai. Tum kis ashram mein the?

    ReplyDelete